B 119-8 Kālītattva

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 119/8
Title: Kālītattva
Dimensions: 33 x 11 cm x 94 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4900
Remarks:


Reel No. B 119-8 Inventory No. 29688

Title Kālītantra

Author Rāghavabhaṭṭa

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 33.0 x 11.0 cm

Folios 94

Lines per Folio 8–9

Foliation figures in the middle right-hand margin on the verso

Scribe Manohara

Date of Copying SAM 806

Place of Deposit NAK

Accession No. 5/4900

Manuscript Features

Excerpts

Beginning

oṃ śrīgurumūrttir jjayati ||

unmīlannavanīrajāliviga[[la]]nmādhvīlabdhātura,-

bhrāmyanmañjulamattaṣaṭpadaghaṭā vyastāḥ samastā iva ||

śambhor ānanapaṃkajeṣu parito dvāg †utyanantyastarām†,

niḥśeṣaṃ mama duḥṣ(!)kṛtāni girije hanyuḥ kaṭākṣormayaḥ ||

vicāryya sarvvatantrāṇi, kulanāthagaṇaiḥ saha |

sādhakānāñ ca panthānaṃ gurūṇāñ ca tathātmanāṃ ||

upaniṣat (!) tathā stotraṃ ni⟪rakaya⟫[[bandhā]]n api bhūyaśaḥ ||

śrīmadrāghavabhaṭṭena, kālītattvaṃ vitanyate ||

prātaḥkṛtyaṃ bhaved ādau, snānaṃ dvitīyake mataṃ ||

sandhyā tṛtīyatatve vai turīye tarppaṇaṃ tathā ||

pūjā ca pañcame jñeyā, śuddhir dravyasya ṣaṣṭhake ||

saptame jñānasaṃpattiḥ puraścaryyāṣṭame tathā || (fol. 1v1–6)

End

tatra ādiśabde svapnanidrāyitādidoṣābhāvo grāhyaḥ || ata eva niśācaretyādikam atrāpāstam iti ||

kulapathikulatantre guptabhāvaikabhājā

gurubhajanapareṇa śrīmatā rāghavena |

vividhavidhigariṣṭhaṃ pustakaṃ cāṃdrapastam

†prakaṭakulama†kālīprītaye kaulikānām

kalmaṣadhvāntavidhvaṃsi vande dhāmenduśekharaṃ ||

sammīhitāsanajyotir akṣarādyaṃ trimūrttimat ||

pradhvastaparvataśreṇi pradhvastā†vadhinīvadhi† ||  || (fol. 94v3–5)

Colophon

iti śrīrāghavabhaṭṭaviracite kālītattvarahasyādipratipādanavidhau ekaviṃśatimaṃ (!) tattvam || || ❁ || || śubhaṃ ||

ṣaṣṭhadyogajasammite suraguror ghasre[ʼ]site pakṣake

kālītatvam alekhayad vijavaraḥ śrīcakrarājaḥ sudhīḥ ||

māse kārttikike manohararasādevena saṃyatnataḥ

pañcamyāṃ śubhayogamiśritabharaṇyāṃ tārakāyāṃ mudā || || (fol. 94v5–7)

Microfilm Details

Reel No. B 119/8

Date of Filming 08-10-1971

Exposures 103

Used Copy Kathmandu

Type of Film positive

Remarks three exposures of fol. 12v–13r; two exposures of fols. 19v–20r, 26v–27r, 40v–41r and 60v–61r

Catalogued by BK

Date 15-01-2008

Bibliography