B 119-8 Kālītattva
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 119/8
Title: Kālītattva
Dimensions: 33 x 11 cm x 94 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4900
Remarks:
Reel No. B 119-8 Inventory No. 29688
Title Kālītantra
Author Rāghavabhaṭṭa
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 33.0 x 11.0 cm
Folios 94
Lines per Folio 8–9
Foliation figures in the middle right-hand margin on the verso
Scribe Manohara
Date of Copying SAM 806
Place of Deposit NAK
Accession No. 5/4900
Manuscript Features
Excerpts
Beginning
oṃ śrīgurumūrttir jjayati ||
unmīlannavanīrajāliviga[[la]]nmādhvīlabdhātura,-
bhrāmyanmañjulamattaṣaṭpadaghaṭā vyastāḥ samastā iva ||
śambhor ānanapaṃkajeṣu parito dvāg †utyanantyastarām†,
niḥśeṣaṃ mama duḥṣ(!)kṛtāni girije hanyuḥ kaṭākṣormayaḥ ||
vicāryya sarvvatantrāṇi, kulanāthagaṇaiḥ saha |
sādhakānāñ ca panthānaṃ gurūṇāñ ca tathātmanāṃ ||
upaniṣat (!) tathā stotraṃ ni⟪rakaya⟫[[bandhā]]n api bhūyaśaḥ ||
śrīmadrāghavabhaṭṭena, kālītattvaṃ vitanyate ||
prātaḥkṛtyaṃ bhaved ādau, snānaṃ dvitīyake mataṃ ||
sandhyā tṛtīyatatve vai turīye tarppaṇaṃ tathā ||
pūjā ca pañcame jñeyā, śuddhir dravyasya ṣaṣṭhake ||
saptame jñānasaṃpattiḥ puraścaryyāṣṭame tathā || (fol. 1v1–6)
End
tatra ādiśabde svapnanidrāyitādidoṣābhāvo grāhyaḥ || ata eva niśācaretyādikam atrāpāstam iti ||
kulapathikulatantre guptabhāvaikabhājā
gurubhajanapareṇa śrīmatā rāghavena |
vividhavidhigariṣṭhaṃ pustakaṃ cāṃdrapastam
†prakaṭakulama†kālīprītaye kaulikānām
kalmaṣadhvāntavidhvaṃsi vande dhāmenduśekharaṃ ||
sammīhitāsanajyotir akṣarādyaṃ trimūrttimat ||
pradhvastaparvataśreṇi pradhvastā†vadhinīvadhi† || || (fol. 94v3–5)
Colophon
iti śrīrāghavabhaṭṭaviracite kālītattvarahasyādipratipādanavidhau ekaviṃśatimaṃ (!) tattvam || || ❁ || || śubhaṃ ||
ṣaṣṭhadyogajasammite suraguror ghasre[ʼ]site pakṣake
kālītatvam alekhayad vijavaraḥ śrīcakrarājaḥ sudhīḥ ||
māse kārttikike manohararasādevena saṃyatnataḥ
pañcamyāṃ śubhayogamiśritabharaṇyāṃ tārakāyāṃ mudā || || (fol. 94v5–7)
Microfilm Details
Reel No. B 119/8
Date of Filming 08-10-1971
Exposures 103
Used Copy Kathmandu
Type of Film positive
Remarks three exposures of fol. 12v–13r; two exposures of fols. 19v–20r, 26v–27r, 40v–41r and 60v–61r
Catalogued by BK
Date 15-01-2008
Bibliography